A 386-6 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/6
Title: Bhaṭṭikāvya
Dimensions: 27.4 x 10.4 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. A 386-6 Inventory No. 10722

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27. 4 x 10. 4 cm

Folios 30

Lines per Folio 9

Foliation figures in the extreme upper left-hand margin and in the extreme lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/718

Manuscript Features

The text runs from almost last of the eighth chapter up to the half of 35 verses of the 18th chapter

Excerpts

Beginning

///puruṣavānaraiḥ 130 

virādha (!) tapasāṃ vighnaṃ jaghāna vijito yadi ||

varo dhanurbhṛtāṃ rāmaḥ sa kathaṃ na vivakṣitaḥ | 131 ||

praṇaśyann api nāśakno(2)d atyaituṃ (!) bāṇagocaraṃ ||

tvayaivokta (!) mahāmāyo mārīco rāmahastitaḥ || 132 ||

anyasaktasya yad vīryaṃ na tvaṃ smarasi bālinaḥ ||

mūrchāvān namataḥ (3) saṃdhyāṃ tad dhruvaṃ bāhupīḍitaḥ || 133 || (fol. 1r1–3)

End

tṛhehmi (!) deham ātmīyaṃ tvaṃ vācaṃ nadadāsi cet ||

drāghayaṃti hi me śokaṃ smaryamāṇā guṇā(9)s tava || 33 ||

unmucya srajam ātmīyāṃ māṃ srajayati ko sahat (!) ||

nedayaty āsanaṃ ko me vadati priyaṃ || 34 ||

na gacchāmi purā laṃkām āyur yāvad dadhāmy a/// (fol.30v8–9)

«Sub-colophon:»

iti bhartṛkāvye tiṅaṃtakāḍe laḍvilasito nāma saptadaśamaḥ (!) sargaḥ || ❁ || (fol. 29v5)

Microfilm Details

Reel No. A 386/6

Date of Filming 10-07-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r

Catalogued by BK

Date 11-09-2006

Bibliography